170 episodes

శ్రీ రత్నమాలిక పాడ్కాస్ట్ ( Podcast ) / బ్లాగ్ / యూట్యూబ్ ఛానెల్ రూపొందించినవారు శ్రీ రత్నమాలిక.

ఈ Podcast యొక్క ముఖ్య లక్ష్యం, ప్రధానంగా హిందు దివ్యజ్ఞానం, వ్యాసాలు , సుప్రసిద్ధ హిందూ పుస్తకాలు , పండుగలు , ఆచారాలు , దేవతల స్తోత్రాలు మరియు దేవతల స్వర రూపాన్ని అందించడము.. సనాతన హిందు సాంప్రదాయ జ్ఞానం తెలుసుకోవటానికి ఇది ఉపయోగకరంగా ఉంటుంది అనేది ఈ పాడ్కాస్ట్ ( Podcast ) యొక్క ముఖ్య ఉద్దేశ్యం.We are looking for valuable advice and feedback about our podcast from all of our listeners.మేము మా పాడ్‌క్యాస్ట్ గురించి మా శ్రోతలందరి నుండి విలువైన సలహాలు మరియు ఫీడ్‌బ్యాక్ కోసం చూస్తున్నాము.

Sree Rathnamalika శ్రీ రత్నమాలి‪క‬ Sreerathnamalika

    • Religion & Spirituality

శ్రీ రత్నమాలిక పాడ్కాస్ట్ ( Podcast ) / బ్లాగ్ / యూట్యూబ్ ఛానెల్ రూపొందించినవారు శ్రీ రత్నమాలిక.

ఈ Podcast యొక్క ముఖ్య లక్ష్యం, ప్రధానంగా హిందు దివ్యజ్ఞానం, వ్యాసాలు , సుప్రసిద్ధ హిందూ పుస్తకాలు , పండుగలు , ఆచారాలు , దేవతల స్తోత్రాలు మరియు దేవతల స్వర రూపాన్ని అందించడము.. సనాతన హిందు సాంప్రదాయ జ్ఞానం తెలుసుకోవటానికి ఇది ఉపయోగకరంగా ఉంటుంది అనేది ఈ పాడ్కాస్ట్ ( Podcast ) యొక్క ముఖ్య ఉద్దేశ్యం.We are looking for valuable advice and feedback about our podcast from all of our listeners.మేము మా పాడ్‌క్యాస్ట్ గురించి మా శ్రోతలందరి నుండి విలువైన సలహాలు మరియు ఫీడ్‌బ్యాక్ కోసం చూస్తున్నాము.

    Sri Surya Asttottara Satanamavali

    Sri Surya Asttottara Satanamavali

    Sri Surya Asttottara Satanamavali












    ---

    Send in a voice message: https://podcasters.spotify.com/pod/show/sreerathnamalika/message

    • 6 min
    Sri Vaarahi Devi Asttotra Satanamavali1శ్రీ వారాహి దేవీ అష్టోత్తర శతనామావళి

    Sri Vaarahi Devi Asttotra Satanamavali1శ్రీ వారాహి దేవీ అష్టోత్తర శతనామావళి

    ōṃ varāhavadanāyai namaḥ ।
    ōṃ vārāhyai namaḥ ।
    ōṃ vararūpiṇyai namaḥ ।
    ōṃ krōḍānanāyai namaḥ ।
    ōṃ kōlamukhyai namaḥ ।
    ōṃ jagadambāyai namaḥ ।
    ōṃ tāruṇyai namaḥ ।
    ōṃ viśvēśvaryai namaḥ ।
    ōṃ śaṅkhinyai namaḥ ।
    ōṃ chakriṇyai namaḥ । 10

    ōṃ khaḍgaśūlagadāhastāyai namaḥ ।
    ōṃ musaladhāriṇyai namaḥ ।
    ōṃ halasakādi samāyuktāyai namaḥ ।
    ōṃ bhaktānāṃ abhayapradāyai namaḥ ।
    ōṃ iṣṭārthadāyinyai namaḥ ।
    ōṃ ghōrāyai namaḥ ।
    ōṃ mahāghōrāyai namaḥ ।
    ōṃ mahāmāyāyai namaḥ ।
    ōṃ vārtāḻyai namaḥ ।
    ōṃ jagadīśvaryai namaḥ । 20

    ōṃ andhē andhinyai namaḥ ।
    ōṃ rundhē rundhinyai namaḥ ।
    ōṃ jambhē jambhinyai namaḥ ।
    ōṃ mōhē mōhinyai namaḥ ।
    ōṃ stambhē stambhinyai namaḥ ।
    ōṃ dēvēśyai namaḥ ।
    ōṃ śatrunāśinyai namaḥ ।
    ōṃ aṣṭabhujāyai namaḥ ।
    ōṃ chaturhastāyai namaḥ ।
    ōṃ unmattabhairavāṅkasthāyai namaḥ । 30

    ōṃ kapilalōchanāyai namaḥ ।
    ōṃ pañchamyai namaḥ ।
    ōṃ lōkēśyai namaḥ ।
    ōṃ nīlamaṇiprabhāyai namaḥ ।
    ōṃ añjanādripratīkāśāyai namaḥ ।
    ōṃ siṃhāruḍhāyai namaḥ ।
    ōṃ trilōchanāyai namaḥ ।
    ōṃ śyāmalāyai namaḥ ।
    ōṃ paramāyai namaḥ ।
    ōṃ īśānyai namaḥ । 40

    ōṃ nīlāyai namaḥ ।
    ōṃ indīvarasannibhāyai namaḥ ।
    ōṃ ghanastanasamōpētāyai namaḥ ।
    ōṃ kapilāyai namaḥ ।
    ōṃ kaḻātmikāyai namaḥ ।
    ōṃ ambikāyai namaḥ ।
    ōṃ jagaddhāriṇyai namaḥ ।
    ōṃ bhaktōpadravanāśinyai namaḥ ।
    ōṃ saguṇāyai namaḥ ।
    ōṃ niṣkaḻāyai namaḥ । 50

    ōṃ vidyāyai namaḥ ।
    ōṃ nityāyai namaḥ ।
    ōṃ viśvavaśaṅkaryai namaḥ ।
    ōṃ mahārūpāyai namaḥ ।
    ōṃ mahēśvaryai namaḥ ।
    ōṃ mahēndritāyai namaḥ ।
    ōṃ viśvavyāpinyai namaḥ ।
    ōṃ dēvyai namaḥ ।
    ōṃ paśūnāṃ abhayaṅkaryai namaḥ ।
    ōṃ kāḻikāyai namaḥ । 60

    ōṃ bhayadāyai namaḥ ।
    ōṃ balimāṃsamahāpriyāyai namaḥ ।
    ōṃ jayabhairavyai namaḥ ।
    ōṃ kṛṣṇāṅgāyai namaḥ ।
    ōṃ paramēśvaravallabhāyai namaḥ ।
    ōṃ sudhāyai namaḥ ।
    ōṃ stutyai namaḥ ।
    ōṃ surēśānyai namaḥ ।
    ōṃ brahmādivaradāyinyai namaḥ ।
    ōṃ svarūpiṇyai namaḥ । 70

    ōṃ surāṇāṃ abhayapradāyai namaḥ ।
    ōṃ varāhadēhasambhūtāyai namaḥ ।
    ōṃ śrōṇī vārālasē namaḥ ।
    ōṃ krōdhinyai namaḥ ।
    ōṃ nīlāsyāyai namaḥ ।
    ōṃ śubhadāyai namaḥ ।
    ōṃ aśubhavāriṇyai namaḥ ।
    ōṃ śatrūṇāṃ vāk‍stambhanakāriṇyai namaḥ ।
    ōṃ śatrūṇāṃ gatistambhanakāriṇyai namaḥ ।
    ōṃ śatrūṇāṃ matistambhanakāriṇyai namaḥ । 80

    ōṃ śatrūṇāṃ akṣistambhanakāriṇyai namaḥ ।
    ōṃ śatrūṇāṃ mukhastambhinyai namaḥ ।
    ōṃ śatrūṇāṃ jihvāstambhinyai namaḥ ।
    ōṃ śatrūṇāṃ nigrahakāriṇyai namaḥ ।
    ōṃ śiṣṭānugrahakāriṇyai namaḥ ।
    ōṃ sarvaśatrukṣayaṅkaryai namaḥ ।
    ōṃ sarvaśatrusādanakāriṇyai namaḥ ।
    ōṃ sarvaśatruvidvēṣaṇakāriṇyai namaḥ ।
    ōṃ bhairavīpriyāyai namaḥ ।
    ōṃ mantrātmikāyai namaḥ । 90

    ōṃ yantrarūpāyai namaḥ ।
    ōṃ tantrarūpiṇyai namaḥ ।
    ōṃ pīṭhātmikāyai namaḥ ।
    ōṃ dēvadēvyai namaḥ ।
    ōṃ śrēyaskaryai namaḥ ।
    ōṃ chintitārthapradāyinyai namaḥ ।
    ōṃ bhaktālakṣmīvināśinyai namaḥ ।
    ōṃ sampatpradāyai namaḥ ।
    ōṃ saukhyakāriṇyai namaḥ ।
    ōṃ bāhuvārāhyai namaḥ । 100

    ōṃ svapnavārāhyai namaḥ ।
    ōṃ bhagavatyai namaḥ ।
    ōṃ īśvaryai namaḥ ।
    ōṃ sarvārādhyāyai namaḥ ।
    ōṃ sarvamayāyai namaḥ ।
    ōṃ sarvalōkātmikāyai namaḥ ।

    • 7 min
    Sri Chandra Asttotrasatanamavali

    Sri Chandra Asttotrasatanamavali

    Sri Chandra Asttotrasatanamavali


    ---

    Send in a voice message: https://podcasters.spotify.com/pod/show/sreerathnamalika/message

    • 6 min
    Totakasttakam Telugu తోటకాష్టకం

    Totakasttakam Telugu తోటకాష్టకం

    Totakasttakam TeluguTotakaastakam Sri Totakacharya virachitam  

    విదితాఖిల శాస్త్ర సుధా జలధే

     మహితోపనిషత్-కథితార్థ నిధే । 

    హృదయే కలయే విమలం చరణం

     భవ శంకర దేశిక మే శరణమ్ ॥ 1 ॥

      కరుణా వరుణాలయ పాలయ మాం

     భవసాగర దుఃఖ విదూన హృదమ్ ।

     రచయాఖిల దర్శన తత్త్వవిదం

     భవ శంకర దేశిక మే శరణమ్ ॥ 2 ॥  

    భవతా జనతా సుహితా భవితా

     నిజబోధ విచారణ చారుమతే ।

     కలయేశ్వర జీవ వివేక విదం

     భవ శంకర దేశిక మే శరణమ్ ॥ 3 ॥

      భవ ఎవ భవానితి మె నితరాం

     సమజాయత చేతసి కౌతుకితా ।

     మమ వారయ మోహ మహాజలధిం

     భవ శంకర దేశిక మే శరణమ్ ॥ 4 ॥ 

     సుకృతేఽధికృతే బహుధా భవతో

     భవితా సమదర్శన లాలసతా ।

     అతి దీనమిమం పరిపాలయ మాం

     భవ శంకర దేశిక మే శరణమ్ ॥ 5 ॥

      జగతీమవితుం కలితాకృతయో

     విచరంతి మహామాహ సచ్ఛలతః ।

     అహిమాంశురివాత్ర విభాసి గురో

     భవ శంకర దేశిక మే శరణమ్ ॥ 6 ॥ 

     గురుపుంగవ పుంగవకేతన తే

     సమతామయతాం న హి కోఽపి సుధీః । 

    శరణాగత వత్సల తత్త్వనిధే

     భవ శంకర దేశిక మే శరణమ్ ॥ 7 ॥ 

     విదితా న మయా విశదైక కలా

     న చ కించన కాంచనమస్తి గురో । 

    దృతమేవ విధేహి కృపాం సహజాం

     భవ శంకర దేశిక మే శరణమ్ ॥ 8 ॥

    VIDITAKILA SASTRA SUDHA JALATHE MAHITOPA NISATKATHI TARTHANIDHE HRDAYEKALAYE VIMALAM SARANAM BHAVA SANKARA DESIKA ME SARANAM || 1 || 

     KARUNA VARUNALAYA PALAYA MAM BHVASAGARA DUKHA VIDUNAHRDAM RACAYAKHILA DARSHANA THATVANIDAM BHAVA SANKARA DESIKA ME SARANAM || 2 ||

      BHAVATA JANATA SUHITA BHAVITA NIJABODHA VICARANA CHARUMATE KALAYESHVARA JIVA VIVEKAVIDAM BHAVA SANKARA DESIKA ME SARANAM || 3 ||

      BHAVA EVA BHAVANITI ME NITARAM SAMAJAYATA CHETASI KAUTUKITA MAMAVARAYA MOHA MAHAJALADHIM BHAVA SANKARA DESIKA ME SARANAM || 4 || 

     SUKRTE DHIKRETE BAHIDHA BHAVATO BHAVITA SAMA DARSHANA LALASATA ATIHINAMIMAM PARIPALAYA MAM BHAVA SANKARA DESIKA ME SARANAM || 5 ||

      JAGATIMAVITUM KALITAKRITAYO VICHARANTI MAHAMANA SASCHALATAH AHIMAM STURIVATRA VIBHASI GURO BHAVA SANKARA DESIKA ME SARANAM || 6 ||

      GURUPUNGAVA PUNGAVA KETANA TE SAMATAM AYATAM NAHI KO’PI SUDHIH SARANAGATAVATSALA TATTVINIDHE BHAVA SANKARA DESIKA ME SARANAM || 7 ||

      VIDITA NA MAYA VISHATAIKAKALA NACHA KINCANA KANCANAMASTI GURO DRUTAMEVA VIDEHI KRUPAM SAHAJAM BHAVA SANKARA DESIKA ME SARANAM || 8 ||






    ---

    Send in a voice message: https://podcasters.spotify.com/pod/show/sreerathnamalika/message

    • 8 min
    Sri shivasahasranAmAvalI based on stotra in Rudrayamala శ్రీశివసహస్రనామావలీ

    Sri shivasahasranAmAvalI based on stotra in Rudrayamala శ్రీశివసహస్రనామావలీ

    Sri shiva sahasranamavali




    ---

    Send in a voice message: https://podcasters.spotify.com/pod/show/sreerathnamalika/message

    • 54 min
    Maha sivaratri vrata katha billuni katha

    Maha sivaratri vrata katha billuni katha

    Maha sivaratri vrata katha billuni katha


    ---

    Send in a voice message: https://podcasters.spotify.com/pod/show/sreerathnamalika/message

    • 14 min

Top Podcasts In Religion & Spirituality

Coran de Ton coeur
Zaynab - Coran de mon Coeur
La vie du Prophète Mohammad ﷺ
Mohammad ﷺ, le prophète de la miséricorde
KUKURU
Giel Beelen
Teach! EMCI TV
EMCI TV
De coeur à âme.
Ayisha Elg
Saud Al-Shuraim
Muslim Central