Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

Surya Stotram सूर्य स्तोत्रम्

#सूर्यस्तोत्रम्

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।

पञ्चब्रह्ममयाकाराः येन जाता नमामि तम् ॥ १॥

कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः ।

जन्ममृत्युजराव्याधिसंसारभयनाशनः ॥ २॥

ब्रह्मस्वरूप उदये मध्याह्ने तु सदाशिवः ।

अस्तकाले स्वयं विष्णुस्त्रयीमूर्तिर्दिवाकरः ॥ ३॥

एकचक्रो रथो यस्य दिव्यः कनकभूषितः ।

सोऽयं भवतु नः प्रीतः पद्महस्तो दिवाकरः ॥ ४॥

पद्महस्तः परञ्ज्योतिः परेशाय नमो नमः ।

अण्डयोने कर्मसाक्षिन्नादित्याय नमो नमः ॥ ५॥

कमलासन देवेश कर्मसाक्षिन्नमो नमः ।

धर्ममूर्ते दयामूर्ते तत्त्वमूर्ते नमो नमः ॥ ६॥

सकलेशाय सूर्याय सर्वज्ञाय नमो नमः ।

क्षयापस्मारगुल्मादिव्याधिहन्त्रे नमो नमः ॥ ७॥

सर्वज्वरहरं चैव सर्वरोगनिवारणम् ।

स्तोत्रमेतच्छिवप्रोक्तं सर्वसिद्धिकरं परम् ॥ ८॥

सर्वसम्पत्करं चैव सर्वाभीष्टप्रदायकम् ॥

इति सूर्यस्तोत्रं सम्पूर्णम् ।