3 min

First 3 slokas to memorize GEETA SLOKA

    • Corsi

Only the first one or text 57 is not needed as it is for groups E and F
18.58 Pronunciation A,B,C,D,E,F TRANS: D,E,F
mac-cittaḥ sarva-durgāṇi , mat-prasādāt tariṣyasi 
atha cet tvam ahaṅkārān, na śroṣyasi vinaṅkṣyasi
18.61 Pronunciation A,B,C,D,E,F TRANS: B,C,D,E,F
īśvaraḥ sarva-bhūtānāṁ , hṛd-deśe ’rjuna tiṣṭhati
bhrāmayan sarva-bhūtāni , yantrārūḍhāni māyayā
18.63 Pronunciation D,E,F TRANS: NONE
iti te jṅānam ākhyātaṁ, guhyād guhya-taraṁ mayā
vimṛśyaitad aśeṣeṇa, yathecchasi tathā kuru

Only the first one or text 57 is not needed as it is for groups E and F
18.58 Pronunciation A,B,C,D,E,F TRANS: D,E,F
mac-cittaḥ sarva-durgāṇi , mat-prasādāt tariṣyasi 
atha cet tvam ahaṅkārān, na śroṣyasi vinaṅkṣyasi
18.61 Pronunciation A,B,C,D,E,F TRANS: B,C,D,E,F
īśvaraḥ sarva-bhūtānāṁ , hṛd-deśe ’rjuna tiṣṭhati
bhrāmayan sarva-bhūtāni , yantrārūḍhāni māyayā
18.63 Pronunciation D,E,F TRANS: NONE
iti te jṅānam ākhyātaṁ, guhyād guhya-taraṁ mayā
vimṛśyaitad aśeṣeṇa, yathecchasi tathā kuru

3 min