8 min

10. Mahānamakkāra Pāḷi by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo‪)‬ Dhamma talks and chanting by Sayadaw Kumarabhivamsa

    • Buddhism

10. Mahānamakkāra Pāḷi by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo)



Daily Chants Book (Second Edition)

https://sites.google.com/pamc.org.sg/ebooktawyadailychant




Mahānamakkāra Pāḷi
The Great Reverence Text


Namo tassa Bhagavato Arahato Sammāsambuddhassa. (3x)


01. Sugataṁ sugataṁ seṭṭhaṁ, kusalaṁkusalaṁ jahaṁ,

Amataṁ amataṁ santaṁ, Asamaṁ Asamaṁ dadaṁ,

Saraṇaṁ saraṇaṁ lokaṁ, araṇaṁ araṇaṁ karaṁ,

Abhayaṁ abhayaṁ ṭhānaṁ nāyakaṁ: Nāyakaṁ name.

02. Nayanasubhagakāyaṅgaṁ,

Madhuravarasaropetaṁ,

Amitaguṇagaṇādhāraṁ:

Dasabalamatulaṁ vande.

03. Yo Buddho dhitimāññadhārako,

Saṁsāre anubhosi kāyikaṁ

Dukkhaṁ cetasikañca lokato:

Taṁ vande naradevamaṅgalaṁ.

04. Bāttiṁsatilakkhaṇacitradehaṁ,

Dehajjutiniggatapajjalantaṁ,

Paññādhitisīlaguṇoghavindaṁ:

Vande Munimantimajātiyuttaṁ.

05. Pātodayaṁ bāladivākaraṁva,

Majjhe yatīnaṁ lalitaṁ sirīhi,

Puṇṇindusaṅkāsamukhaṁ, anejaṁ:

Vandāmi sabbaññumahaṁ Munindaṁ.

06. Upetapuñño, varabodhimūle

Sasenamāraṁ Sugato jinitvā,

Abojjhi Bodhiṁ aruṇodayamhi:

Namāmi Taṁ mārajinaṁ abhaṅgaṁ.

07. Rāgādichedāmalañāṇakhaggaṁ,

Satīsamaññāphalakābhigāhaṁ,

Sīloghalaṅkāravibhūsitaṁ: Taṁ

Namāmibhiññāvaramiddhupetaṁ.

08. Dayālayaṁ sabbadhi dukkaraṁ karaṁ,

Bhavaṇṇavātikkamamaggataṁ gataṁ,

Tilokanāthaṁ susamāhitaṁ hitaṁ:

Samantacakkhuṁ paṇamāmi Taṁmitaṁ.

09. Tahiṁ tahiṁ pāramisañcayaṁ cayaṁ,

Gataṁ gataṁ sabbhi sukhappadaṁ padaṁ,

Narānarānaṁ sukhasambhavaṁ bhavaṁ,

Namānamānaṁ Jinapuṅgavaṁ gavaṁ.

10. Maggaṅganāvaṁ Munidakkhanāviko,

Īhāphiyaṁ ñāṇakarena gāhako,

Āruyha yo tāya bahū bhavaṇṇavā:

Tāresi Taṁ buddhamaghappahaṁ name.

11. Samatiṁsatipāramisambharaṇaṁ,

Varabodhidume Catusaccadasaṁ,

Varamiddhigataṁ naradevahitaṁ:

Tibhavūpasamaṁ paṇamāmi Jinaṁ.

12. Satapuññajalakkhaṇikaṁ virajaṁ,

Gaganūpamadhiṁ dhitiMerusamaṁ,

Jalajūpamasītalasīlayutaṁ,

Pathavīsahanaṁ paṇamāmi Jinaṁ.

13. Yo Buddho sumati, dive divākarova,

Sobhanto ratijanane silāsanamhi,

Āsīno sivasukhadaṁ adesi Dhammaṁ,

Devānaṁ Tamasadisaṁ namāmi niccaṁ.

14. Yo pādapaṅkajamuduttalarājikehi,

Lokehi tīhivikalehi nirākulehi,

Sampāpuṇe nirupameyyatameva, Nātho

Taṁ sabbalokamahitaṁ asamaṁ namāmi.

15. Buddhaṁ narānarasamosaraṇaṁ dhitattaṁ,

Paññāpadīpajutiyā vihatandhakāraṁ,

Atthābhikāmanaradevahitāvahaṁ, Taṁ

Vandāmi, kāruṇikamaggamanantañāṇaṁ.

16. Akhilaguṇanidhāno yo Munindopagantvā

VanamIsipatanavhaṁ saññatānaṁ niketaṁ,

Tahimakusalachedaṁ Dhammacakkaṁ pavatto:

Tamatulamabhikantaṁ vandaneyyaṁ namāmi.

17. Suciparivāritaṁ, surucirappabhāhi rattaṁ,

Sirivisarālayaṁ gupitamindriyehupetaṁ,

Ravisasimaṇḍalappabhutilakkhaṇopacittaṁ:

Suranarapūjitaṁ Sugatamādaraṁ namāmi.

18. Maggoḷumpena muhapaṭighāsādiullolavīciṁ

Saṁsāroghaṁ tari; tamabhayaṁ pārapattaṁ, pajānaṁ

Tāṇaṁ leṇaṁ asamasaraṇaṁ ekatitthaṁ patiṭṭhaṁ:

Puññakkhettaṁ paramasukhadaṁ Dhammarājaṁ
namāmi.

19. Kaṇḍambaṁmūle parahitakaro yo Munindo nisinno,

Accheraṁ sīghaṁ nayanasubhagaṁ ākulaṇṇaggijālaṁ,

Dujjāladdhaṁsaṁ, Munibhijahitaṁ pāṭiheraṁ akāsi:

Vande Taṁ, seṭṭhaṁ paramaratijaṁ
iddhidhammehupetaṁ.


20. Munindakko yeko dayudayaruṇo ñāṇavitthiṇṇabimbo,

Vineyyappāṇoghaṁ kamalakathitaṁ
Dhammaraṁsīvarehi,

Subodhesī suddhe tibhavakuhare byāpitakkittinañca,

Tilokekaccakkhuṁ dukhamasahanaṁ: Taṁ Mahesiṁ
namāmi.

21. Yo Jino anekajātiyaṁ, saputtadāramaṅgajīvitampi,

Bodhipemato alaggamānaso adāsiyeva atthikassa,

Dānapāramiṁ tato paraṁ apū

10. Mahānamakkāra Pāḷi by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo)



Daily Chants Book (Second Edition)

https://sites.google.com/pamc.org.sg/ebooktawyadailychant




Mahānamakkāra Pāḷi
The Great Reverence Text


Namo tassa Bhagavato Arahato Sammāsambuddhassa. (3x)


01. Sugataṁ sugataṁ seṭṭhaṁ, kusalaṁkusalaṁ jahaṁ,

Amataṁ amataṁ santaṁ, Asamaṁ Asamaṁ dadaṁ,

Saraṇaṁ saraṇaṁ lokaṁ, araṇaṁ araṇaṁ karaṁ,

Abhayaṁ abhayaṁ ṭhānaṁ nāyakaṁ: Nāyakaṁ name.

02. Nayanasubhagakāyaṅgaṁ,

Madhuravarasaropetaṁ,

Amitaguṇagaṇādhāraṁ:

Dasabalamatulaṁ vande.

03. Yo Buddho dhitimāññadhārako,

Saṁsāre anubhosi kāyikaṁ

Dukkhaṁ cetasikañca lokato:

Taṁ vande naradevamaṅgalaṁ.

04. Bāttiṁsatilakkhaṇacitradehaṁ,

Dehajjutiniggatapajjalantaṁ,

Paññādhitisīlaguṇoghavindaṁ:

Vande Munimantimajātiyuttaṁ.

05. Pātodayaṁ bāladivākaraṁva,

Majjhe yatīnaṁ lalitaṁ sirīhi,

Puṇṇindusaṅkāsamukhaṁ, anejaṁ:

Vandāmi sabbaññumahaṁ Munindaṁ.

06. Upetapuñño, varabodhimūle

Sasenamāraṁ Sugato jinitvā,

Abojjhi Bodhiṁ aruṇodayamhi:

Namāmi Taṁ mārajinaṁ abhaṅgaṁ.

07. Rāgādichedāmalañāṇakhaggaṁ,

Satīsamaññāphalakābhigāhaṁ,

Sīloghalaṅkāravibhūsitaṁ: Taṁ

Namāmibhiññāvaramiddhupetaṁ.

08. Dayālayaṁ sabbadhi dukkaraṁ karaṁ,

Bhavaṇṇavātikkamamaggataṁ gataṁ,

Tilokanāthaṁ susamāhitaṁ hitaṁ:

Samantacakkhuṁ paṇamāmi Taṁmitaṁ.

09. Tahiṁ tahiṁ pāramisañcayaṁ cayaṁ,

Gataṁ gataṁ sabbhi sukhappadaṁ padaṁ,

Narānarānaṁ sukhasambhavaṁ bhavaṁ,

Namānamānaṁ Jinapuṅgavaṁ gavaṁ.

10. Maggaṅganāvaṁ Munidakkhanāviko,

Īhāphiyaṁ ñāṇakarena gāhako,

Āruyha yo tāya bahū bhavaṇṇavā:

Tāresi Taṁ buddhamaghappahaṁ name.

11. Samatiṁsatipāramisambharaṇaṁ,

Varabodhidume Catusaccadasaṁ,

Varamiddhigataṁ naradevahitaṁ:

Tibhavūpasamaṁ paṇamāmi Jinaṁ.

12. Satapuññajalakkhaṇikaṁ virajaṁ,

Gaganūpamadhiṁ dhitiMerusamaṁ,

Jalajūpamasītalasīlayutaṁ,

Pathavīsahanaṁ paṇamāmi Jinaṁ.

13. Yo Buddho sumati, dive divākarova,

Sobhanto ratijanane silāsanamhi,

Āsīno sivasukhadaṁ adesi Dhammaṁ,

Devānaṁ Tamasadisaṁ namāmi niccaṁ.

14. Yo pādapaṅkajamuduttalarājikehi,

Lokehi tīhivikalehi nirākulehi,

Sampāpuṇe nirupameyyatameva, Nātho

Taṁ sabbalokamahitaṁ asamaṁ namāmi.

15. Buddhaṁ narānarasamosaraṇaṁ dhitattaṁ,

Paññāpadīpajutiyā vihatandhakāraṁ,

Atthābhikāmanaradevahitāvahaṁ, Taṁ

Vandāmi, kāruṇikamaggamanantañāṇaṁ.

16. Akhilaguṇanidhāno yo Munindopagantvā

VanamIsipatanavhaṁ saññatānaṁ niketaṁ,

Tahimakusalachedaṁ Dhammacakkaṁ pavatto:

Tamatulamabhikantaṁ vandaneyyaṁ namāmi.

17. Suciparivāritaṁ, surucirappabhāhi rattaṁ,

Sirivisarālayaṁ gupitamindriyehupetaṁ,

Ravisasimaṇḍalappabhutilakkhaṇopacittaṁ:

Suranarapūjitaṁ Sugatamādaraṁ namāmi.

18. Maggoḷumpena muhapaṭighāsādiullolavīciṁ

Saṁsāroghaṁ tari; tamabhayaṁ pārapattaṁ, pajānaṁ

Tāṇaṁ leṇaṁ asamasaraṇaṁ ekatitthaṁ patiṭṭhaṁ:

Puññakkhettaṁ paramasukhadaṁ Dhammarājaṁ
namāmi.

19. Kaṇḍambaṁmūle parahitakaro yo Munindo nisinno,

Accheraṁ sīghaṁ nayanasubhagaṁ ākulaṇṇaggijālaṁ,

Dujjāladdhaṁsaṁ, Munibhijahitaṁ pāṭiheraṁ akāsi:

Vande Taṁ, seṭṭhaṁ paramaratijaṁ
iddhidhammehupetaṁ.


20. Munindakko yeko dayudayaruṇo ñāṇavitthiṇṇabimbo,

Vineyyappāṇoghaṁ kamalakathitaṁ
Dhammaraṁsīvarehi,

Subodhesī suddhe tibhavakuhare byāpitakkittinañca,

Tilokekaccakkhuṁ dukhamasahanaṁ: Taṁ Mahesiṁ
namāmi.

21. Yo Jino anekajātiyaṁ, saputtadāramaṅgajīvitampi,

Bodhipemato alaggamānaso adāsiyeva atthikassa,

Dānapāramiṁ tato paraṁ apū

8 min