905 episodes

Chanting And Recitation Of Jain & Hindu Mantras And Prayers. Subscribe to my youtube channel : https://youtube.com/channel/UCmmeT83dQo1WxHyELqwx7Qw

Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers RaJaT JaiN

    • Religion & Spirituality

Chanting And Recitation Of Jain & Hindu Mantras And Prayers. Subscribe to my youtube channel : https://youtube.com/channel/UCmmeT83dQo1WxHyELqwx7Qw

    Bagla Dashak Stotra बगला दशक स्तोत्र

    Bagla Dashak Stotra बगला दशक स्तोत्र

    Bagla Dashak Stotra बगला दशक स्तोत्र ★
    सुवर्णाभरणां देवीं, पीत-माल्याम्बरावृताम् ।
    ब्रह्मास्त्र-विद्यां बगलां, वैरिणां स्तम्भनीं भजे ।।

    बगला के मूल विद्या-स्वरुप का विवेचन

    यस्मिंल्लोका अलोका अणु-गुरु-लघवः स्थावरा जंगमाश्च ।
    सम्प्रोताः सन्ति सूत्रे मणय इव वृहत्-तत्त्वमास्तेऽम्बरं तत् ।।
    पीत्वा पीत्यैक-शेषा परि-लय-समये भाति या स्व-प्रकाशा ।
    तस्याः पीताम्बरायास्तव जननि ! गुणान् के वयं वक्तुमीशाः ।। (१)

    आद्यैस्त्रियाऽक्षरैर्यद् विधि-हरि-गिरिशींस्त्रीन् सुरान् वा गुणांश्च,
    मात्रास्तिस्त्रोऽप्यवस्थाः सततमभिदधत् त्रीन् स्वरान् त्रींश्च लोकान् ।
    वेदाद्यं त्यर्णमेकं विकृति-विरहितं बीजमों त्वां प्रधानम्,
    मूलं विश्वस्य तुर्य्यं ध्वनिभिरविरतं वक्ति तन्मे श्रियो स्यात् ।। (२)

    सान्ते रान्तेन वामाक्षणि विधु-कलया राजिते त्वं महेशि !
    बीजान्तःस्था लतेव प्रविलससि सदा सा हि माया स्थिरेयम् ।
    जप्ता श्याताऽपि भक्तैरहनि निशि हरिद्राक्त-वस्त्रावृतेन ।
    शत्रून् स्तभ्नाति कान्तां वशयति विपदो हन्ति वित्तं ददाति ।। (३)

    मौनस्थः पीत-पीताम्बर-वलित-वपुः केसरीयासवेन ।
    कृत्वाऽन्तस्तत्त्व-शोधं कलित-शुचि-सुधा-तर्पणोऽर्चां त्वदीयाम् ।
    कुर्वन् पीतासनस्थः कर-धृत-रजनी-ग्रन्थि-मालोऽन्तराले ।
    ध्यायेत् त्वां पीत-वर्णां पटु-युवति-युतो हीप्सितं किं न विन्देत् ।। (४)

    वन्दे स्वर्णाभ-वर्णा मणि-गण-विलसद्धेम-सिंहासनस्थाम् ।
    पीतं वासो वसानां वसु-पद-मुकुटोत्तंस-हारांगदाढ्याम् ।
    पाणिभ्यां वैरि-जिह्वामध उपरि-गदां विभ्रतीं तत्पराभ्याम् ।
    हस्ताभ्यां पाशमुच्चैरध उदित-वरां वेद-बाहुं भवानीम् ।। (५)

    षट्-त्रिंशद्-वर्ण-मूर्तिः प्रणव-मुख-हरांघ्रि-द्वयस्तावकीन-
    श्चम्पा-पुष्प-प्रियाया मनुरभि-मतदः कल्प-वृक्षोपमोऽयम् ।
    ब्रह्मास्त्रं चानिवा

    • 9 min
    Sri Bagla Pratyangira Kavach श्री बगला प्रत्यंगिरा कवच

    Sri Bagla Pratyangira Kavach श्री बगला प्रत्यंगिरा कवच

    Sri Bagla Pratyangira Kavach श्री बगला प्रत्यंगिरा कवच ★

    विनियोग
    अस्य श्री बगला प्रत्यंगिरा मंत्रस्य नारद ऋषि स्त्रिष्टुप छन्दः प्रत्यंगिरा ह्लीं बीजं हूं शक्तिः ह्रीं कीलकं ह्लीं ह्लीं ह्लीं ह्लीं प्रत्यंगिरा मम शत्रु विनाशे विनियोगः ।

    मंत्र
    ओम् प्रत्यंगिरायै नमः प्रत्यंगिरे सकल कामान् साधय: मम रक्षां कुरू कुरू सर्वान शत्रुन् खादय-खादय, मारय-मारय, घातय-घातय ॐ ह्रीं फट् स्वाहा।

    बगला प्रत्यंगिरा कवच

    ॐ भ्रामरी स्तम्भिनी देवी क्षोभिणी मोहनी तथा ।
    संहारिणी द्राविणी च जृम्भणी रौद्ररूपिणी ।।
    इत्यष्टौ शक्तयो देवि शत्रु पक्षे नियोजताः ।
    धारयेत कण्ठदेशे च सर्व शत्रु विनाशिनी ।।
    ॐ ह्रीं भ्रामरी सर्व शत्रून् भ्रामय भ्रामय ॐ ह्रीं स्वाहा ।
    ॐ ह्रीं स्तम्भिनी मम शत्रून् स्तम्भय स्तम्भय ॐ ह्रीं स्वाहा ।
    ॐ ह्रीं क्षोभिणी मम शत्रून् क्षोभय क्षोभय ॐ ह्रीं स्वाहा ।
    ॐ ह्रीं मोहिनी मम शत्रून् मोहय मोहय ॐ ह्रीं स्वाहा ।
    ॐ ह्रीं संहारिणी मम शत्रून् संहारय संहारय ॐ ह्रीं स्वाहा ।
    ॐ ह्रीं द्राविणी मम शत्रून् द्रावय द्रावय ॐ ह्रीं स्वाहा ।
    ॐ ह्रीं जृम्भणी मम शत्रून् जृम्भय जृम्भय ॐ ह्रीं स्वाहा ।
    ॐ ह्रीं रौद्रि मम शत्रून् सन्तापय सन्तापय ॐ ह्रीं स्वाहा ।

    (इति श्री रूद्रयामले शिवपार्वति सम्वादे बगला प्रत्यंगिरा कवचम्)

    • 3 min
    Baglamukhi Vajra Kavach MantraJaap बगलामुखी वज्र कवच मन्त्रजाप

    Baglamukhi Vajra Kavach MantraJaap बगलामुखी वज्र कवच मन्त्रजाप

    Baglamukhi Vajra Kavach MantraJaap बगलामुखी वज्र कवच मन्त्रजाप ■  
    मां बगलामुखी को पान, मिठाई, फल सहित पंचमेवा अर्पित करना चाहिए। साथ ही छोटी-छोटी कन्याओं को प्रसाद और दक्षिणा भी देना चाहिए। 
    ★ 'ॐ हां हां हां ह्लीं बज्र कवचाय हुं' ★
    मंत्र का जाप करना चाहिए। इस मंत्र का जाप रुद्राक्ष की माला से पूर्व की ओर मुख करके एक माला करें।
    इस मंत्र का जाप करने से संसार में कोई आपको हानि नहीं पहुंचा सकता है।

    • 19 min
    Baglamukhi Mantra बगलामुखी मन्त्र

    Baglamukhi Mantra बगलामुखी मन्त्र

    Baglamukhi Mantra बगलामुखी मन्त्र ★
    ॐ ऐं ह्रीं श्रीं बगलामुखी सर्वदृष्टानां मुखं स्तम्भिनि सकल मनोहारिणी अम्बिके इहागच्छ सन्निधि कुरू सर्वार्थ साधय साधय स्वाहा। व्याप्तांगी बगलामुखी त्रिजगतां सस्तम्भिनौ चिन्तयेत्। बुद्धि विनाशय ह्रीं ॐ स्वाहा। ★
    इन छत्तीस अक्षरों वाले मंत्र में अद्भुत प्रभाव है।

    • 1 min
    Baglamukhi Kavach Paath बगलामुखी कवच पाठ

    Baglamukhi Kavach Paath बगलामुखी कवच पाठ

    Baglamukhi Kavach Paath बगलामुखी कवच पाठ ★
    माँ बगलामुखी ध्यान ★

    ॐ सौवर्णासन-संस्थितां त्रिनयनां

    पीतांशुकोल्लासिनीम्।

    हेमाभांगरुचिं शशांक-मुकुटां सच्चम्पक स्रग्युताम्।।

    हस्तैर्मुद्गर पाश वज्ररसनाः संबिभ्रतीं भूषणैः।

    व्याप्तांगीं बगलामुखीं त्रिजगतां संस्तम्भिनीं

    चिन्तयेत्।।

    विनियोग - ॐ अस्य श्री बगलामुखी ब्रह्मास्त्र मंत्र कवचस्य भैरव ऋषिः, विराट छंदः, श्री बगलामुखी देव्य, क्लीं बीजम्, ऐं शक्तिः, श्रीं कीलकं, मम मनोभिलाषिते कार्य सिद्धयै विनियोगः। ★ शिरो मेंपातु ॐ ह्रीं ऐं श्रीं क्लीं पातुललाटकम ।
    सम्बोधनपदं पातु नेत्रे श्रीबगलानने ।। १
    ।। श्रुतौ मम रिपुं पातु नासिकां नाशयद्वयम् ।
    पातु गण्डौ सदा मामैश्वर्याण्यन्तं तु मस्तकम् ।। २
    ।। देहिद्वन्द्वं सदा जिह्वां पातु शीघ्रं वचो मम ।
    कण्ठदेशं मनः पातु वाञ्छितं बाहुमूलकम् ।। ३
    ।। कार्यं साधयद्वन्द्वं तु करौ पातु सदा मम ।
    मायायुक्ता तथा स्वाहा, हृदयं पातु सर्वदा ।। ४
    ।। अष्टाधिक चत्वारिंशदण्डाढया बगलामुखी ।
    रक्षां करोतु सर्वत्र गृहेरण्ये सदा मम ।। ५
    ।। ब्रह्मास्त्राख्यो मनुः पातु सर्वांगे सर्वसन्धिषु ।
    मन्त्रराजः सदा रक्षां करोतु मम सर्वदा ।। ६ ।।
    ॐ ह्रीं पातु नाभिदेशं कटिं मे बगलावतु ।
    मुखिवर्णद्वयं पातु लिंग मे मुष्क-युग्मकम् ।। ७
    ।। जानुनी सर्वदुष्टानां पातु मे वर्णपञ्चकम् ।
    वाचं मुखं तथा पादं षड्वर्णाः परमेश्वरी ।। ८
    ।। जंघायुग्मे सदा पातु बगला रिपुमोहिनी ।
    स्तम्भयेति पदं पृष्ठं पातु वर्णत्रयं मम ।। ९
    ।। जिह्वावर्णद्वयं पातु गुल्फौ मे कीलयेति च ।
    पादोर्ध्व सर्वदा पातु बुद्धिं पाद तले मम ।। १०
    ।। विनाशयपदं पातु पादांगुल्योर्नखानि मे ।
    ह्रीं बीजं सर्वदा पातु बुद्धिन्द्रियवचांसि मे ।। ११ ।।
    सर्वांगं प्रणवः पातु स्वाहा रोमाणि मेवतु ।
    ब्राह्

    • 8 min
    Baglamukhi Dhyan Mantra बगलामुखी ध्यान मन्त्र

    Baglamukhi Dhyan Mantra बगलामुखी ध्यान मन्त्र

    Baglamukhi Dhyan Mantra बगलामुखी ध्यान मन्त्र ★
    मध्ये सुधाब्धिमणिमण्डपरत्नवेद्यां
    सिंहासनोपरिगतां परिपीतवर्णाम् ।
    पीताम्बराभरणमाल्यविभूषिताङ्गीं ।
    देवीं स्मरामि धृतमुद्गरवैरिजिह्वाम् ॥ जिह्वाग्रमादाय करेण देवीं 
    वामेन शत्रून् परिपीडयन्तीम् ।
    गदाभिघातेन च दक्षिणेन 
    पीताम्बराढ्यां द्विभुजां नमामि ॥ ★

    • 1 min

Top Podcasts In Religion & Spirituality

Bhagavad Gita
Spydor Studios
The Sadhguru Podcast - Of Mystics and Mistakes
Sadhguru Official
Osho Hindi Podcast
Mahant Govind Das Swami
Hinduism
Fever FM - HT smartcast
Shiv Puran with Abhijit Sharmaa " शिव पुराण, अभिजीत शर्मा के साथ "
Abhijit Sharmaa
Headspace
Kaleb Tucker

You Might Also Like

The Stories of Mahabharata
Sudipta Bhawmik
Om - Chanting and Recitation
Sukadev Bretz - Joy and Peace through Mantra
Bajrang Baan
Hubhopper
Hanuman Aarti Sangrah
Rajshri Entertainment Private Limited
Stotras and Shlokas Recited by Veraa
Veraa