29 min

अगस्त्यार्घ्य प्रदान‪ं‬ Karnabyam bhoori vishruvam

    • Religion

[8/15, 11:56 AM] Vishambayanar: *अगस्त्यार्घ्य प्रदानं*

काशपुष्पप्रतीकाश वह्निमारुतसंभव।

मित्रावरुणयोः पुत्र

कुम्भयोने नमोस्तुते।। 1

अगस्त्याय नमः इदमर्घ्यं


विन्ध्यवृद्धिक्षयकर

मेघतोयविषापह।

रत्नवल्लभ देवर्षे

लंकावास नमोस्तुते।। 2

अगस्त्याय नमः इदमर्घ्यं


आतापी भक्षितो येन

वातापी च महाबलः।

लोपामुद्रापतिः श्रीमान्

योऽसौ तस्मै नमोनमः।। 3

अगस्त्याय नमः इदमर्घ्यं


येनोदितेन पापानि

विलयं यान्ति चाधयः।

व्याधयः त्रिविधाः तापाः

तस्मै नित्यं नमो नमः।। 4

अगस्त्याय नमः इदमर्घ्यं


यादःपूर्णः सरिन्नाथो

येन वै शोषितःपुरा।

सपुत्राय सशिष्याय

सपत्नीकाय वै नमः।। 5

अगस्त्याय नमः इदमर्घ्यं


राजपुत्रि महाभागे

ऋषिपत्नि वरानने।

लोपामुद्रे नमस्तुभ्यं

अर्घ्यं मे प्रतिगृह्यताम्।। 6

लोपामुद्रायै नमः इदमर्घ्यं


*दान मन्त्रः*

अगस्त्यः प्रतिगृह्णाति

अगस्त्यो वै ददाति च।

उभयोः तारकोऽगस्त्यो

अगस्त्याय नमोनमः।।

[8/15, 11:56 AM] Vishambayanar: *सुवर्णमुखरी स्नान मन्त्रः (16/8/21 सोम वासरः)*

अगस्त्याचल सम्भूतां

दक्षिणोदधि गामिनीं।

समस्त पापहन्त्रीं त्वां

सुवर्णमुखरीं श्रये।। 1.


महापातक विप्लुष्टं

गात्रं मम तवोदकैः।

क्षालयामि जगद्धात्रि

श्रेयसा योजयस्व माम्।।


On Sun, Aug 15, 2021, 9:02 AM சேது மாதவ் wrote:

[8/15, 11:56 AM] Vishambayanar: *अगस्त्यार्घ्य प्रदानं*

काशपुष्पप्रतीकाश वह्निमारुतसंभव।

मित्रावरुणयोः पुत्र

कुम्भयोने नमोस्तुते।। 1

अगस्त्याय नमः इदमर्घ्यं


विन्ध्यवृद्धिक्षयकर

मेघतोयविषापह।

रत्नवल्लभ देवर्षे

लंकावास नमोस्तुते।। 2

अगस्त्याय नमः इदमर्घ्यं


आतापी भक्षितो येन

वातापी च महाबलः।

लोपामुद्रापतिः श्रीमान्

योऽसौ तस्मै नमोनमः।। 3

अगस्त्याय नमः इदमर्घ्यं


येनोदितेन पापानि

विलयं यान्ति चाधयः।

व्याधयः त्रिविधाः तापाः

तस्मै नित्यं नमो नमः।। 4

अगस्त्याय नमः इदमर्घ्यं


यादःपूर्णः सरिन्नाथो

येन वै शोषितःपुरा।

सपुत्राय सशिष्याय

सपत्नीकाय वै नमः।। 5

अगस्त्याय नमः इदमर्घ्यं


राजपुत्रि महाभागे

ऋषिपत्नि वरानने।

लोपामुद्रे नमस्तुभ्यं

अर्घ्यं मे प्रतिगृह्यताम्।। 6

लोपामुद्रायै नमः इदमर्घ्यं


*दान मन्त्रः*

अगस्त्यः प्रतिगृह्णाति

अगस्त्यो वै ददाति च।

उभयोः तारकोऽगस्त्यो

अगस्त्याय नमोनमः।।

[8/15, 11:56 AM] Vishambayanar: *सुवर्णमुखरी स्नान मन्त्रः (16/8/21 सोम वासरः)*

अगस्त्याचल सम्भूतां

दक्षिणोदधि गामिनीं।

समस्त पापहन्त्रीं त्वां

सुवर्णमुखरीं श्रये।। 1.


महापातक विप्लुष्टं

गात्रं मम तवोदकैः।

क्षालयामि जगद्धात्रि

श्रेयसा योजयस्व माम्।।


On Sun, Aug 15, 2021, 9:02 AM சேது மாதவ் wrote:

29 min