8 min

Dattatreya Stotra दत्तात्रेय स्तोत्‪र‬ Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

    • Religion

Dattatreya Stotra दत्तात्रेय स्तोत्र ◆

जटाधरं पाण्डुरंगं शूलहस्तं कृपानिधिम् ।

सर्वरोगहरं देवं दत्तात्रेयमहं भजे ।।

विनियोग –

अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान् नारद ऋषि:, अनुष्टुप् छन्द:, श्रीदत्त: परमात्मा देवता, श्रीदत्तप्रीत्यर्थं जपे विनियोग: । ◆

जगदुत्पत्तिकर्त्रे च स्थितिसंहारहेतवे ।

भवपाशविमुक्ताय दत्तात्रेय नमोsस्तु ते ।।1।।

जराजन्मविनाशाय देहशुद्धिकराय च।
दिगम्बर दयामूर्ते दत्तात्रेय नमोsस्तु ते ।।2।।
कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधराय च ।
वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोsस्तु ते ।।3।।

हृस्वदीर्घकृशस्थूलनामगोत्रविवर्जित । पंचभूतैकदीप्ताय दत्तात्रेय नमोsस्तु ते ।।4।। यज्ञभोक्त्रै च यज्ञाय यज्ञरूपधराय च । यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोsस्तु ते ।।5।। आदौ ब्रह्मा मध्ये विष्णुरन्ते देव: सदाशिव:। मूर्तित्रयस्वरूपाय दत्तात्रेय नमोsस्तु ते ।।6।। भोगालयाय भोगाय योग्ययोग्याय धारिणे। जितेन्द्रिय जितज्ञाय दत्तात्रेय नमोsस्तु ते ।।7।। दिगम्बराय दिव्याय दिव्यरूपधराय च । सदोदितपरब्रह्म दत्तात्रेय नमोsस्तु ते ।।8।।
जम्बूद्वीपे महाक्षेत्रे मातापुरनिवासिने ।
जयमान: सतां देव दत्तात्रेय नमोsस्तु ते ।।9।।
भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे ।
नानास्वादमयी भिक्षा दत्तात्रेय नमोsस्तु ते ।।10।।
ब्रह्मज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले।
प्रज्ञानघनबोधाय दत्तात्रेय नमोsस्तु ते ।।11।।
अवधूत सदानन्द परब्रह्मस्वरूपिणे ।

विदेहदेहरूपाय दत्तात्रेय नमोsस्तु ते ।।12।।
सत्यरूप सदाचार सत्यधर्मपरायण ।

सत्याश्रय परोक्षाय दत्तात्रेय नमोsस्तु ते ।।13।। शूलहस्त गदापाणे वनमालासुकन्धर।
यज्ञसूत्रधर ब्रह्मन् दत्तात्रेय नमोsस्तु ते ।।14।।
क्षराक्षरस्वरूपाय परात्परतराय च ।

दत्तमु

Dattatreya Stotra दत्तात्रेय स्तोत्र ◆

जटाधरं पाण्डुरंगं शूलहस्तं कृपानिधिम् ।

सर्वरोगहरं देवं दत्तात्रेयमहं भजे ।।

विनियोग –

अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान् नारद ऋषि:, अनुष्टुप् छन्द:, श्रीदत्त: परमात्मा देवता, श्रीदत्तप्रीत्यर्थं जपे विनियोग: । ◆

जगदुत्पत्तिकर्त्रे च स्थितिसंहारहेतवे ।

भवपाशविमुक्ताय दत्तात्रेय नमोsस्तु ते ।।1।।

जराजन्मविनाशाय देहशुद्धिकराय च।
दिगम्बर दयामूर्ते दत्तात्रेय नमोsस्तु ते ।।2।।
कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधराय च ।
वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोsस्तु ते ।।3।।

हृस्वदीर्घकृशस्थूलनामगोत्रविवर्जित । पंचभूतैकदीप्ताय दत्तात्रेय नमोsस्तु ते ।।4।। यज्ञभोक्त्रै च यज्ञाय यज्ञरूपधराय च । यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोsस्तु ते ।।5।। आदौ ब्रह्मा मध्ये विष्णुरन्ते देव: सदाशिव:। मूर्तित्रयस्वरूपाय दत्तात्रेय नमोsस्तु ते ।।6।। भोगालयाय भोगाय योग्ययोग्याय धारिणे। जितेन्द्रिय जितज्ञाय दत्तात्रेय नमोsस्तु ते ।।7।। दिगम्बराय दिव्याय दिव्यरूपधराय च । सदोदितपरब्रह्म दत्तात्रेय नमोsस्तु ते ।।8।।
जम्बूद्वीपे महाक्षेत्रे मातापुरनिवासिने ।
जयमान: सतां देव दत्तात्रेय नमोsस्तु ते ।।9।।
भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे ।
नानास्वादमयी भिक्षा दत्तात्रेय नमोsस्तु ते ।।10।।
ब्रह्मज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले।
प्रज्ञानघनबोधाय दत्तात्रेय नमोsस्तु ते ।।11।।
अवधूत सदानन्द परब्रह्मस्वरूपिणे ।

विदेहदेहरूपाय दत्तात्रेय नमोsस्तु ते ।।12।।
सत्यरूप सदाचार सत्यधर्मपरायण ।

सत्याश्रय परोक्षाय दत्तात्रेय नमोsस्तु ते ।।13।। शूलहस्त गदापाणे वनमालासुकन्धर।
यज्ञसूत्रधर ब्रह्मन् दत्तात्रेय नमोsस्तु ते ।।14।।
क्षराक्षरस्वरूपाय परात्परतराय च ।

दत्तमु

8 min