14 min

Mangalacharan word by word ISKCON CHENNAI SLOKA GROUP

    • Spirituality

🧡 *Mangala Charan*🧡

1.🌹SRI GURU PRANAM

*oṁ ajñāna-timirāndhasya*
*jñānāñjana-śalākayā*
*cakṣur unmīlitaṁ yena*
*tasmai śrī-gurave namaḥ*

2. 🌹SRI RUPA PRANAM

*śrī-caitanya-mano-’bhīṣṭaṁ*
*sthāpitaṁ yena bhū-tale*
*svayaṁ rūpaḥ kadā mahyaṁ*
*dadāti sva-padāntikam*

3 🌹SRI GURU VAISHNAVAS

*vande ’haṁ śrī-guroḥ* *śrī-yuta-pada-*
*kamalaṁ śrī-gurūn* *vaiṣṇavāṁś ca*
*śrī-rūpaṁ sāgrajātaṁ* *saha-gaṇa-*
*raghunāthānvitaṁ taṁ sa-jīvam*
*sādvaitaṁ sāvadhūtaṁ* *parijana-*
*sahitaṁ* *kṛṣṇa-caitanya-devaṁ*
*śrī-rādhā-kṛṣṇa-pādān* *saha-gaṇa-*
*lalitā-śrī-viśākhānvitāṁś ca*


4 🌹ŚRĪLA PRABHUPĀDA PRANATI ̣

*nama oḿ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale śrīmate bhaktivedānta-svāmin iti nāmine*

*namas te sārasvate deve gaura-vāṇī-pracāriṇe nirviśeṣa-śūnyavādi-pāścātya-deśa-tāriṇe*

5🌹SRI VAISHNAVAS PRANAM

*vāñchā-kalpa-tarubhyaś ca*
*kṛpā-sindhubhya eva ca*
*patitānāṁ pāvanebhyo*
*vaiṣṇavebhyo namo namaḥ*

6🌹SRI KRISHNA PRANAM
*he kṛṣṇa karuṇā-sindho*
*dīna-bandho jagat-pate*
*gopeśa gopikā-kānta*
*rādhā-kānta namo ’stu te*

7.🌹SRI RADHA PRANAM

*tapta-kāñcana-gaurāṅgi* *rādhe vṛndāvaneśvari*
*vṛṣabhānu-sute devi*
*praṇamāmi hari-priye*


8🌹ŚRĪ GAURĀŃGA PRANAM
*namo mahā-vadānyāya kṛṣṇa-prema-pradāya te kṛṣṇāya kṛṣṇa-caitanya-nāmne gaura-tviṣe namaḥ*

9🌹
*namo brahmaṇya-devāya go-brāhmaṇa-hitāya ca jagad-dhitāya kṛṣṇāya govindāya namo namaḥ*


10🌹SRI PANCHTATVA PRANAM

*śrī-kṛṣṇa-caitanya* *prabhu-nityānanda*
*śrī-advaita gadādhara* *śrīvāsādi-gaura-bhakta-vṛnda*

11🌹MAHAMANTRA
*hare kṛṣṇa hare kṛṣṇa* *kṛṣṇa kṛṣṇa hare hare*
*hare rāma hare rāma* *rāma rāma hare hare*


12🌹Gita Mahatmya
*ekam sastram devaki-putra-gitam*
*eko devo devaki-putra ev*
*eko mantras tasya namani yani*
*karmapy ekam tasya* *devasya seva*

🧡 *Mangala Charan*🧡

1.🌹SRI GURU PRANAM

*oṁ ajñāna-timirāndhasya*
*jñānāñjana-śalākayā*
*cakṣur unmīlitaṁ yena*
*tasmai śrī-gurave namaḥ*

2. 🌹SRI RUPA PRANAM

*śrī-caitanya-mano-’bhīṣṭaṁ*
*sthāpitaṁ yena bhū-tale*
*svayaṁ rūpaḥ kadā mahyaṁ*
*dadāti sva-padāntikam*

3 🌹SRI GURU VAISHNAVAS

*vande ’haṁ śrī-guroḥ* *śrī-yuta-pada-*
*kamalaṁ śrī-gurūn* *vaiṣṇavāṁś ca*
*śrī-rūpaṁ sāgrajātaṁ* *saha-gaṇa-*
*raghunāthānvitaṁ taṁ sa-jīvam*
*sādvaitaṁ sāvadhūtaṁ* *parijana-*
*sahitaṁ* *kṛṣṇa-caitanya-devaṁ*
*śrī-rādhā-kṛṣṇa-pādān* *saha-gaṇa-*
*lalitā-śrī-viśākhānvitāṁś ca*


4 🌹ŚRĪLA PRABHUPĀDA PRANATI ̣

*nama oḿ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale śrīmate bhaktivedānta-svāmin iti nāmine*

*namas te sārasvate deve gaura-vāṇī-pracāriṇe nirviśeṣa-śūnyavādi-pāścātya-deśa-tāriṇe*

5🌹SRI VAISHNAVAS PRANAM

*vāñchā-kalpa-tarubhyaś ca*
*kṛpā-sindhubhya eva ca*
*patitānāṁ pāvanebhyo*
*vaiṣṇavebhyo namo namaḥ*

6🌹SRI KRISHNA PRANAM
*he kṛṣṇa karuṇā-sindho*
*dīna-bandho jagat-pate*
*gopeśa gopikā-kānta*
*rādhā-kānta namo ’stu te*

7.🌹SRI RADHA PRANAM

*tapta-kāñcana-gaurāṅgi* *rādhe vṛndāvaneśvari*
*vṛṣabhānu-sute devi*
*praṇamāmi hari-priye*


8🌹ŚRĪ GAURĀŃGA PRANAM
*namo mahā-vadānyāya kṛṣṇa-prema-pradāya te kṛṣṇāya kṛṣṇa-caitanya-nāmne gaura-tviṣe namaḥ*

9🌹
*namo brahmaṇya-devāya go-brāhmaṇa-hitāya ca jagad-dhitāya kṛṣṇāya govindāya namo namaḥ*


10🌹SRI PANCHTATVA PRANAM

*śrī-kṛṣṇa-caitanya* *prabhu-nityānanda*
*śrī-advaita gadādhara* *śrīvāsādi-gaura-bhakta-vṛnda*

11🌹MAHAMANTRA
*hare kṛṣṇa hare kṛṣṇa* *kṛṣṇa kṛṣṇa hare hare*
*hare rāma hare rāma* *rāma rāma hare hare*


12🌹Gita Mahatmya
*ekam sastram devaki-putra-gitam*
*eko devo devaki-putra ev*
*eko mantras tasya namani yani*
*karmapy ekam tasya* *devasya seva*

14 min