12 min

Siksastakam preceptos del amor divino Krishna -Sus hermosos pasatiempos

    • Libros

(1)

ceto-darpaṇa-mārjanaḿ bhava-mahā-dāvāgni-nirvāpaṇaḿśreyaḥ-kairava-candrikā-vitaraṇaḿ vidyā-vadhū-jīvanamānandāmbudhi-vardhanaḿ prati-padaḿ pūrṇāmṛtāsvādanaḿsarvātma-snapanaḿ paraḿ vijayate śrī-kṛṣṇa-sańkīrtanam

 

(2)

nāmnām akāri bahudhā nija-sarva-śaktistatrārpitā niyamitaḥ smaraṇe na kālaḥetādṛśī tava kṛpā bhagavan mamāpidurdaivam īdṛśam ihājani nānurāgaḥ

 

(3)

tṛṇād api sunīcenataror api sahiṣṇunāamāninā mānadenakīrtanīyaḥ sadā hariḥ

 

(4)

na dhanaḿ na janaḿ na sundarīḿkavitāḿ vā jagad-īśa kāmayemama janmani janmanīśvarebhavatād bhaktir ahaitukī tvayi

 

(5)

ayi nanda-tanuja kińkaraḿpatitaḿ māḿ viṣame bhavāmbudhaukṛpayā tava pāda-pańkaja-sthita-dhūlī-sadṛśaḿ vicintaya

 

(6)

nayanaḿ galad-aśru-dhārayāvadanaḿ gadgada-ruddhayā girāpulakair nicitaḿ vapuḥ kadātava nāma-grahaṇe bhaviṣyati

 

(7)

yugāyitaḿ nimeṣeṇacakṣuṣā prāvṛṣāyitamśūnyāyitaḿ jagat sarvaḿgovinda-viraheṇa me

 

(8)

āśliṣya vā pāda-ratāḿ pinaṣṭu māmadarśanān marma-hatāḿ karotu vāyathā tathā vā vidadhātu lampaṭomat-prāṇa-nāthas tu sa eva nāparaḥ

 

(9)

prabhura ‘śikṣāṣṭaka’-śloka yei paḍe, śune

kṛṣṇe prema-bhakti tāra bāḍe dine-dine

(1)

ceto-darpaṇa-mārjanaḿ bhava-mahā-dāvāgni-nirvāpaṇaḿśreyaḥ-kairava-candrikā-vitaraṇaḿ vidyā-vadhū-jīvanamānandāmbudhi-vardhanaḿ prati-padaḿ pūrṇāmṛtāsvādanaḿsarvātma-snapanaḿ paraḿ vijayate śrī-kṛṣṇa-sańkīrtanam

 

(2)

nāmnām akāri bahudhā nija-sarva-śaktistatrārpitā niyamitaḥ smaraṇe na kālaḥetādṛśī tava kṛpā bhagavan mamāpidurdaivam īdṛśam ihājani nānurāgaḥ

 

(3)

tṛṇād api sunīcenataror api sahiṣṇunāamāninā mānadenakīrtanīyaḥ sadā hariḥ

 

(4)

na dhanaḿ na janaḿ na sundarīḿkavitāḿ vā jagad-īśa kāmayemama janmani janmanīśvarebhavatād bhaktir ahaitukī tvayi

 

(5)

ayi nanda-tanuja kińkaraḿpatitaḿ māḿ viṣame bhavāmbudhaukṛpayā tava pāda-pańkaja-sthita-dhūlī-sadṛśaḿ vicintaya

 

(6)

nayanaḿ galad-aśru-dhārayāvadanaḿ gadgada-ruddhayā girāpulakair nicitaḿ vapuḥ kadātava nāma-grahaṇe bhaviṣyati

 

(7)

yugāyitaḿ nimeṣeṇacakṣuṣā prāvṛṣāyitamśūnyāyitaḿ jagat sarvaḿgovinda-viraheṇa me

 

(8)

āśliṣya vā pāda-ratāḿ pinaṣṭu māmadarśanān marma-hatāḿ karotu vāyathā tathā vā vidadhātu lampaṭomat-prāṇa-nāthas tu sa eva nāparaḥ

 

(9)

prabhura ‘śikṣāṣṭaka’-śloka yei paḍe, śune

kṛṣṇe prema-bhakti tāra bāḍe dine-dine

12 min