3 min

Maruti Stotram मारुति स्तोत्रम‪्‬ Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

    • Religion

Maruti Stotram मारुति स्तोत्रम् ★
ॐ नमो भगवते विचित्रवीरहनुमते प्रलयकालानलप्रभाप्रज्वलनाय । 

प्रतापवज्रदेहाय । अंजनीगर्भसंभूताय । 
प्रकटविक्रमवीरदैत्यदानवयक्षरक्षोगणग्रहबंधनाय । 

भूतग्रहबंधनाय । प्रेतग्रहबंधनाय । पिशाचग्रहबंधनाय । 
शाकिनीडाकिनीग्रहबंधनाय । काकिनीकामिनीग्रहबंधनाय । 

ब्रह्मग्रहबंधनाय । ब्रह्मराक्षसग्रहबंधनाय । चोरग्रहबंधनाय । 

मारीग्रहबंधनाय । एहि एहि । आगच्छ आगच्छ । आवेशय आवेशय । 

मम हृदये प्रवेशय प्रवेशय । स्फुर स्फुर । प्रस्फुर प्रस्फुर । सत्यं कथय । 

व्याघ्रमुखबंधन सर्पमुखबंधन राजमुखबंधन नारीमुखबंधन सभामुखबंधन 

शत्रुमुखबंधन सर्वमुखबंधन लंकाप्रासादभंजन । अमुकं मे वशमानय । 

क्लीं क्लीं क्लीं ह्रुीं श्रीं श्रीं राजानं वशमानय । 

श्रीं हृीं क्लीं स्त्रिय आकर्षय आकर्षय शत्रुन्मर्दय मर्दय मारय मारय 

चूर्णय चूर्णय खे खे 

श्रीरामचंद्राज्ञया मम कार्यसिद्धिं कुरु कुरु 

ॐ हृां हृीं ह्रूं ह्रैं ह्रौं ह्रः फट् स्वाहा 

विचित्रवीर हनुमत् मम सर्वशत्रून् भस्मीकुरु कुरु । 

हन हन हुं फट् स्वाहा ॥ 

एकादशशतवारं जपित्वा सर्वशत्रून् वशमानयति नान्यथा इति ॥ 

इति श्रीमारुतिस्तोत्रं संपूर्णम् ॥ 

Maruti Stotram मारुति स्तोत्रम् ★
ॐ नमो भगवते विचित्रवीरहनुमते प्रलयकालानलप्रभाप्रज्वलनाय । 

प्रतापवज्रदेहाय । अंजनीगर्भसंभूताय । 
प्रकटविक्रमवीरदैत्यदानवयक्षरक्षोगणग्रहबंधनाय । 

भूतग्रहबंधनाय । प्रेतग्रहबंधनाय । पिशाचग्रहबंधनाय । 
शाकिनीडाकिनीग्रहबंधनाय । काकिनीकामिनीग्रहबंधनाय । 

ब्रह्मग्रहबंधनाय । ब्रह्मराक्षसग्रहबंधनाय । चोरग्रहबंधनाय । 

मारीग्रहबंधनाय । एहि एहि । आगच्छ आगच्छ । आवेशय आवेशय । 

मम हृदये प्रवेशय प्रवेशय । स्फुर स्फुर । प्रस्फुर प्रस्फुर । सत्यं कथय । 

व्याघ्रमुखबंधन सर्पमुखबंधन राजमुखबंधन नारीमुखबंधन सभामुखबंधन 

शत्रुमुखबंधन सर्वमुखबंधन लंकाप्रासादभंजन । अमुकं मे वशमानय । 

क्लीं क्लीं क्लीं ह्रुीं श्रीं श्रीं राजानं वशमानय । 

श्रीं हृीं क्लीं स्त्रिय आकर्षय आकर्षय शत्रुन्मर्दय मर्दय मारय मारय 

चूर्णय चूर्णय खे खे 

श्रीरामचंद्राज्ञया मम कार्यसिद्धिं कुरु कुरु 

ॐ हृां हृीं ह्रूं ह्रैं ह्रौं ह्रः फट् स्वाहा 

विचित्रवीर हनुमत् मम सर्वशत्रून् भस्मीकुरु कुरु । 

हन हन हुं फट् स्वाहा ॥ 

एकादशशतवारं जपित्वा सर्वशत्रून् वशमानयति नान्यथा इति ॥ 

इति श्रीमारुतिस्तोत्रं संपूर्णम् ॥ 

3 min