08. Anekajāti Pali by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo)2022

Dhamma talks and chanting by Sayadaw Kumarabhivamsa Podcast

08. Anekajāti Pali by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo)2022

Daily Chants Book (Second Edition)

https://sites.google.com/pamc.org.sg/ebooktawyadailychant

Anekajāti Pāḷi Namo tassa Bhagavato Arahato Sammāsambuddhassa. (3x)

Anekajātisaṁsāraṁ, sandhāvissaṁ anibbisaṁ. Gahakāraṁ gavesanto: dukkhā jāti punappunaṁ. Gahakāraka diṭṭhosi! Puna gehaṁ na kāhasi: sabbā te phāsukā bhaggā, gahakūṭaṁ visaṅkhataṁ, visaṅkhāragataṁ cittaṁ, taṇhānaṁ khayamajjhagā.(3X) Iti imasmiṁ sati idaṁ hoti; imassuppādā idaṁ uppajjati,

yadidaṁ: avijjāpaccayā saṅkhārā,

saṅkhārapaccayā viññāṇaṁ,

viññāṇapaccayā nāmarūpaṁ,

nāmarūpapaccayā saḷāyatanaṁ,

saḷāyatanapaccayā phasso,

phassapaccayā vedanā,

vedanāpaccayā taṇhā,

taṇhāpaccayā upādānaṁ,

upādānapaccayā bhavo,

bhavapaccayā jāti,

jātipaccayā jarāmaraṇaṁ,

sokaparidevadukkhadomanassupāyāsā sambhavanti.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Yadā have pātubhavanti dhammā, ātāpino jhāyato brāhmaṇassa. Athassa kaṅkhā vapayanti sabbā, yato pajānāti sahetudhammaṁ.

Iti imasmiṁ asati idaṁ na hoti; imassa nirodhā idaṁ nirujjhati, yadidaṁ: avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho,

bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Yadā have pātubhavanti dhammā, ātāpino jhāyato brāhmaṇassa. Athassa kaṅkhā vapayanti sabbā, yato khayaṁ paccayānaṁ avedi. Iti imasmiṁ sati idaṁ hoti, imassuppādā idaṁ uppajjati, imasmiṁ asati idaṁ na hoti, imassa nirodhā idaṁ nirujjhati, yadidaṁ: avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Yadā have pātubhavanti dhammā, ātāpino jhāyato brāhmaṇassa. Vidhūpayaṁ tiṭṭhati Mārasenaṁ, suriyova obhāsayamantalikkhaṁ.

To listen to explicit episodes, sign in.

Stay up to date with this show

Sign in or sign up to follow shows, save episodes and get the latest updates.

Select a country or region

Africa, Middle East, and India

Asia Pacific

Europe

Latin America and the Caribbean

The United States and Canada