Surya Slokas - 1.Adhitya Hrudhayam,On Sun God to Fight Depression ,For Mental Strength

Hinduism History Practices Mantras Podcast

namassavitrē jagadēka chakṣusē jagatprasūti sthiti nāśahētavē trayīmayāya triguṇātma dhāriṇē viriñchi nārāyaṇa śaṅkarātmanē tatō yuddha pariśrāntaṃ samarē chintayāsthitam । rāvaṇaṃ chāgratō dṛṣṭvā yuddhāya samupasthitam ॥ 1 ॥ daivataiścha samāgamya draṣṭumabhyāgatō raṇam । upāgamyābravīdrāmaṃ agastyō bhagavān ṛṣiḥ ॥ 2 ॥ rāma rāma mahābāhō śṛṇu guhyaṃ sanātanam । yēna sarvānarīn vatsa samarē vijayiṣyasi ॥ 3 ॥ ādityahṛdayaṃ puṇyaṃ sarvaśatru-vināśanam । jayāvahaṃ japēnnityaṃ akṣayyaṃ paramaṃ śivam ॥ 4 ॥ sarvamaṅgaḻa-māṅgaḻyaṃ sarvapāpa-praṇāśanam । chintāśōka-praśamanaṃ āyurvardhanamuttamam ॥ 5 ॥ raśmimantaṃ samudyantaṃ dēvāsura namaskṛtam । pūjayasva vivasvantaṃ bhāskaraṃ bhuvanēśvaram ॥ 6 ॥ sarvadēvātmakō hyēṣa tējasvī raśmibhāvanaḥ । ēṣa dēvāsura-gaṇān lōkān pāti gabhastibhiḥ ॥ 7 ॥ ēṣa brahmā cha viṣṇuścha śivaḥ skandaḥ prajāpatiḥ । mahēndrō dhanadaḥ kālō yamaḥ sōmō hyapāṃ patiḥ ॥ 8 ॥ pitarō vasavaḥ sādhyā hyaśvinau marutō manuḥ । vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ ॥ 9 ॥ ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān । suvarṇasadṛśō bhānuḥ hiraṇyarētā divākaraḥ ॥ 10 ॥ haridaśvaḥ sahasrārchiḥ saptasapti-rmarīchimān । timirōnmathanaḥ śambhuḥ tvaṣṭā mārtāṇḍakōṃ'śumān ॥ 11 ॥ hiraṇyagarbhaḥ śiśiraḥ tapanō bhāskarō raviḥ । agnigarbhō'ditēḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ ॥ 12 ॥ vyōmanātha-stamōbhēdī ṛgyajuḥsāma-pāragaḥ । ghanāvṛṣṭirapāṃ mitraḥ vindhyavīthī plavaṅgamaḥ ॥ 13 ॥ ātapī maṇḍalī mṛtyuḥ piṅgaḻaḥ sarvatāpanaḥ । kavirviśvō mahātējā raktaḥ sarvabhavōdbhavaḥ ॥ 14 ॥ nakṣatra graha tārāṇāṃ adhipō viśvabhāvanaḥ । tējasāmapi tējasvī dvādaśātma-nnamō'stu tē ॥ 15 ॥ namaḥ pūrvāya girayē paśchimāyādrayē namaḥ । jyōtirgaṇānāṃ patayē dinādhipatayē namaḥ ॥ 16 ॥ jayāya jayabhadrāya haryaśvāya namō namaḥ । namō namaḥ sahasrāṃśō ādityāya namō namaḥ ॥ 17 ॥ nama ugrāya vīrāya sāraṅgāya namō namaḥ । namaḥ padmaprabōdhāya mārtāṇḍāya namō namaḥ ॥ 18 ॥ brahmēśānāchyutēśāya sūryāyāditya-varchasē । bhāsvatē sarvabhakṣāya raudrāya vapuṣē namaḥ ॥ 19 ॥ tamōghnāya himaghnāya śatrughnāyā mitātmanē । kṛtaghnaghnāya dēvāya jyōtiṣāṃ patayē namaḥ ॥ 20 ॥ tapta chāmīkarābhāya vahnayē viśvakarmaṇē । namastamō'bhi nighnāya ravayē lōkasākṣiṇē ॥ 21 ॥ nāśayatyēṣa vai bhūtaṃ tadēva sṛjati prabhuḥ । pāyatyēṣa tapatyēṣa varṣatyēṣa gabhastibhiḥ ॥ 22 ॥ ēṣa suptēṣu jāgarti bhūtēṣu pariniṣṭhitaḥ । ēṣa ēvāgnihōtraṃ cha phalaṃ chaivāgni hōtriṇām ॥ 23 ॥ vēdāścha kratavaśchaiva kratūnāṃ phalamēva cha । yāni kṛtyāni lōkēṣu sarva ēṣa raviḥ prabhuḥ ॥ 24 ॥ phalaśrutiḥ ēna māpatsu kṛchChrēṣu kāntārēṣu bhayēṣu cha । kīrtayan puruṣaḥ kaśchinnāvaśīdati rāghava ॥ 25 ॥ pūjayasvaina mēkāgraḥ dēvadēvaṃ jagatpatim । ētat triguṇitaṃ japtvā yuddhēṣu vijayiṣyasi ॥ 26 ॥ asmin kṣaṇē mahābāhō rāvaṇaṃ tvaṃ vadhiṣyasi । ēvamuktvā tadāgastyō jagāma cha yathāgatam ॥ 27 ॥ ētachChrutvā mahātējāḥ naṣṭaśōkō'bhavattadā । dhārayāmāsa suprītaḥ rāghavaḥ prayatātmavān ॥ 28 ॥ ādityaṃ prēkṣya japtvā tu paraṃ harṣamavāptavān । trirāchamya śuchirbhūtvā dhanurādāya vīryavān ॥ 29 ॥ rāvaṇaṃ prēkṣya hṛṣṭātmā yuddhāya samupāgamat । sarvayatnēna mahatā vadhē tasya dhṛtō'bhavat

To listen to explicit episodes, sign in.

Stay up to date with this show

Sign in or sign up to follow shows, save episodes and get the latest updates.

Select a country or region

Africa, Middle East, and India

Asia Pacific

Europe

Latin America and the Caribbean

The United States and Canada