Dhamma talks and chanting by Sayadaw Kumarabhivamsa

Sayadaw Kumarābhivaṃsa

Dhamma talks and chanting by Sayadaw Kumarābhivaṃsa

  1. 10. Mahānamakkāra Pāḷi by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo)

    05/06/2023

    10. Mahānamakkāra Pāḷi by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo)

    10. Mahānamakkāra Pāḷi by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo) Daily Chants Book (Second Edition) https://sites.google.com/pamc.org.sg/ebooktawyadailychant Mahānamakkāra Pāḷi The Great Reverence Text Namo tassa Bhagavato Arahato Sammāsambuddhassa. (3x) 01. Sugataṁ sugataṁ seṭṭhaṁ, kusalaṁkusalaṁ jahaṁ, Amataṁ amataṁ santaṁ, Asamaṁ Asamaṁ dadaṁ, Saraṇaṁ saraṇaṁ lokaṁ, araṇaṁ araṇaṁ karaṁ, Abhayaṁ abhayaṁ ṭhānaṁ nāyakaṁ: Nāyakaṁ name. 02. Nayanasubhagakāyaṅgaṁ, Madhuravarasaropetaṁ, Amitaguṇagaṇādhāraṁ: Dasabalamatulaṁ vande. 03. Yo Buddho dhitimāññadhārako, Saṁsāre anubhosi kāyikaṁ Dukkhaṁ cetasikañca lokato: Taṁ vande naradevamaṅgalaṁ. 04. Bāttiṁsatilakkhaṇacitradehaṁ, Dehajjutiniggatapajjalantaṁ, Paññādhitisīlaguṇoghavindaṁ: Vande Munimantimajātiyuttaṁ. 05. Pātodayaṁ bāladivākaraṁva, Majjhe yatīnaṁ lalitaṁ sirīhi, Puṇṇindusaṅkāsamukhaṁ, anejaṁ: Vandāmi sabbaññumahaṁ Munindaṁ. 06. Upetapuñño, varabodhimūle Sasenamāraṁ Sugato jinitvā, Abojjhi Bodhiṁ aruṇodayamhi: Namāmi Taṁ mārajinaṁ abhaṅgaṁ. 07. Rāgādichedāmalañāṇakhaggaṁ, Satīsamaññāphalakābhigāhaṁ, Sīloghalaṅkāravibhūsitaṁ: Taṁ Namāmibhiññāvaramiddhupetaṁ. 08. Dayālayaṁ sabbadhi dukkaraṁ karaṁ, Bhavaṇṇavātikkamamaggataṁ gataṁ, Tilokanāthaṁ susamāhitaṁ hitaṁ: Samantacakkhuṁ paṇamāmi Taṁmitaṁ. 09. Tahiṁ tahiṁ pāramisañcayaṁ cayaṁ, Gataṁ gataṁ sabbhi sukhappadaṁ padaṁ, Narānarānaṁ sukhasambhavaṁ bhavaṁ, Namānamānaṁ Jinapuṅgavaṁ gavaṁ. 10. Maggaṅganāvaṁ Munidakkhanāviko, Īhāphiyaṁ ñāṇakarena gāhako, Āruyha yo tāya bahū bhavaṇṇavā: Tāresi Taṁ buddhamaghappahaṁ name. 11. Samatiṁsatipāramisambharaṇaṁ, Varabodhidume Catusaccadasaṁ, Varamiddhigataṁ naradevahitaṁ: Tibhavūpasamaṁ paṇamāmi Jinaṁ. 12. Satapuññajalakkhaṇikaṁ virajaṁ, Gaganūpamadhiṁ dhitiMerusamaṁ, Jalajūpamasītalasīlayutaṁ, Pathavīsahanaṁ paṇamāmi Jinaṁ. 13. Yo Buddho sumati, dive divākarova, Sobhanto ratijanane silāsanamhi, Āsīno sivasukhadaṁ adesi Dhammaṁ, Devānaṁ Tamasadisaṁ namāmi niccaṁ. 14. Yo pādapaṅkajamuduttalarājikehi, Lokehi tīhivikalehi nirākulehi, Sampāpuṇe nirupameyyatameva, Nātho Taṁ sabbalokamahitaṁ asamaṁ namāmi. 15. Buddhaṁ narānarasamosaraṇaṁ dhitattaṁ, Paññāpadīpajutiyā vihatandhakāraṁ, Atthābhikāmanaradevahitāvahaṁ, Taṁ Vandāmi, kāruṇikamaggamanantañāṇaṁ. 16. Akhilaguṇanidhāno yo Munindopagantvā VanamIsipatanavhaṁ saññatānaṁ niketaṁ, Tahimakusalachedaṁ Dhammacakkaṁ pavatto: Tamatulamabhikantaṁ vandaneyyaṁ namāmi. 17. Suciparivāritaṁ, surucirappabhāhi rattaṁ, Sirivisarālayaṁ gupitamindriyehupetaṁ, Ravisasimaṇḍalappabhutilakkhaṇopacittaṁ: Suranarapūjitaṁ Sugatamādaraṁ namāmi. 18. Maggoḷumpena muhapaṭighāsādiullolavīciṁ Saṁsāroghaṁ tari; tamabhayaṁ pārapattaṁ, pajānaṁ Tāṇaṁ leṇaṁ asamasaraṇaṁ ekatitthaṁ patiṭṭhaṁ: Puññakkhettaṁ paramasukhadaṁ Dhammarājaṁ namāmi. 19. Kaṇḍambaṁmūle parahitakaro yo Munindo nisinno, Accheraṁ sīghaṁ nayanasubhagaṁ ākulaṇṇaggijālaṁ, Dujjāladdhaṁsaṁ, Munibhijahitaṁ pāṭiheraṁ akāsi: Vande Taṁ, seṭṭhaṁ paramaratijaṁ iddhidhammehupetaṁ. 20. Munindakko yeko dayudayaruṇo ñāṇavitthiṇṇabimbo, Vineyyappāṇoghaṁ kamalakathitaṁ Dhammaraṁsīvarehi, Subodhesī suddhe tibhavakuhare byāpitakkittinañca, Tilokekaccakkhuṁ dukhamasahanaṁ: Taṁ Mahesiṁ namāmi. 21. Yo Jino anekajātiyaṁ, saputtadāramaṅgajīvitampi, Bodhipemato alaggamānaso adāsiyeva atthikassa, Dānapāramiṁ tato paraṁ apūri sīlapāramādikampi, TāsamiddhiyopayātamAggataṁ: TamEkadīpakaṁ namāmi. 22. Devādevātidevaṁ nidhanavapudharaṁ mārabhaṅgaṁ abhaṅgaṁ, Dīpaṁ dīpaṁ pajānaṁ, jayavarasayane Bodhipattaṁdhipattaṁ, Brahmābrahmāgatānaṁ varagirakathikaṁ pāpahīnaṁ pahīnaṁ, Lokālokābhirāmaṁ: satatamabhiname Taṁ Munindaṁ Munindaṁ. 23. Buddho nigrodhabimbo mudukaracaraṇo brahmaghoseṇijaṅgho, Kosacchādaṅgajāto, punarapi Sugato suppatiṭṭhitapādo, Mūdodātuṇṇalomo, athamapi Sugato brahmujuggattabhāvo, Nīlakkhī dīghapaṇhī sukhumamalachavī, thomyarasaggasaggī, ..... [ Please refer to chanting book as not able to put the full chanting here].

    9 min
  2. 08. Anekajāti Pali by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo)2022

    05/06/2023

    08. Anekajāti Pali by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo)2022

    08. Anekajāti Pali by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo)2022 Daily Chants Book (Second Edition) https://sites.google.com/pamc.org.sg/ebooktawyadailychant Anekajāti Pāḷi Namo tassa Bhagavato Arahato Sammāsambuddhassa. (3x) Anekajātisaṁsāraṁ, sandhāvissaṁ anibbisaṁ. Gahakāraṁ gavesanto: dukkhā jāti punappunaṁ. Gahakāraka diṭṭhosi! Puna gehaṁ na kāhasi: sabbā te phāsukā bhaggā, gahakūṭaṁ visaṅkhataṁ, visaṅkhāragataṁ cittaṁ, taṇhānaṁ khayamajjhagā.(3X) Iti imasmiṁ sati idaṁ hoti; imassuppādā idaṁ uppajjati, yadidaṁ: avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Yadā have pātubhavanti dhammā, ātāpino jhāyato brāhmaṇassa. Athassa kaṅkhā vapayanti sabbā, yato pajānāti sahetudhammaṁ. Iti imasmiṁ asati idaṁ na hoti; imassa nirodhā idaṁ nirujjhati, yadidaṁ: avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Yadā have pātubhavanti dhammā, ātāpino jhāyato brāhmaṇassa. Athassa kaṅkhā vapayanti sabbā, yato khayaṁ paccayānaṁ avedi. Iti imasmiṁ sati idaṁ hoti, imassuppādā idaṁ uppajjati, imasmiṁ asati idaṁ na hoti, imassa nirodhā idaṁ nirujjhati, yadidaṁ: avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ, nāmarūpapaccayā saḷāyatanaṁ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ, sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Yadā have pātubhavanti dhammā, ātāpino jhāyato brāhmaṇassa. Vidhūpayaṁ tiṭṭhati Mārasenaṁ, suriyova obhāsayamantalikkhaṁ.

    7 min
  3. 07. Morasuttaṁ by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo)2022

    05/06/2023

    07. Morasuttaṁ by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo)2022

    07. Morasuttaṁ by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo)2022 Daily Chants Book (Second Edition) https://sites.google.com/pamc.org.sg/ebooktawyadailychant The Discourse about the Peacock Introductory Verses Pūrentaṁ Bodhisambhāre, nibbattaṁ morayoniyaṁ. While fulfilling the conditions for Awakening he was born from a peahen’s womb. Yena saṁvihitārakkhaṁ, Mahāsattaṁ vanecarā As the Great Being was protected with (a safeguard) the forest dwellers cirassaṁ vāyamantāpi, neva sakkhiṁsu gaṇhituṁ. were unable to catch him, though they endeavoured for a long time. “Brahmamantan”ti akkhātaṁ, parittaṁ taṁ bhaṇāma he. It is declared to be “Brahma’s Charm”, O good persons, Let’s recite that safeguard! The Safeguard 01. “Udetayaṁ Cakkhumā ekarājā, “That One who gives Vision, the sole king, comes up, harissavaṇṇo pathavippabhāso, he is golden coloured, he enlightens the earth, taṁ taṁ namassāmi harissavaṇṇaṁ pathavippabhāsaṁ, therefore I revere the golden coloured one, who enlightens the earth, tayājja guttā viharemu divasaṁ. guarded by you today, we will live out the day. 02. Ye brāhmaṇā vedagū sabbadhamme, I revere those brahmins who have true understanding te me namo - te ca maṁ pālayantu! of all things - may they keep watch over me! Namatthu Buddhānaṁ! Namatthu Bodhiyā! Revere the Buddhas! Revere Awakening! Namo Vimuttānaṁ! Namo Vimuttiyā!” Reverence to the Free! Reverence to Freedom!” Imaṁ so parittaṁ katvā moro carati esanā. After making this safeguard the peacock roams about seeking (for food). 03. “Apetayaṁ Cakkhumā ekarājā, “That One who gives Vision, the sole king, goes down, harissavaṇṇo pathavippabhāso, he is golden coloured, he enlightens the earth, taṁ taṁ namassāmi harissavaṇṇaṁ pathavippabhāsaṁ, therefore I revere the golden coloured one, who enlightens the earth, tayājja guttā viharemu rattiṁ. guarded by you today, we will live out the night. 04. Ye brāhmaṇā vedagū sabbadhamme I revere those brahmins who have true understanding te me namo - te ca maṁ pālayantu! of all things - may they keep watch over me! Namatthu Buddhānaṁ! Namatthu Bodhiyā! Revere the Buddhas! Revere Awakening! Namo Vimuttānaṁ! Namo Vimuttiyā!” Reverence to the Free! Reverence to Freedom!” Imaṁ so parittaṁ katvā moro vāsamakappayi. After making this safeguard the peacock dwells on (without fear).

    2 min
  4. 06. Vaṭṭasuttaṁ by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo)2022

    05/06/2023

    06. Vaṭṭasuttaṁ by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo)2022

    06. Vaṭṭasuttaṁ by Sayadaw U Kumarabhivamsa|Pa Auk (Maymyo)2022 The Discourse about the Quail Daily Chants Book (Second Edition) https://sites.google.com/pamc.org.sg/ebooktawyadailychant Introductory Verses Pūrentaṁ Bodhisambhāre, nibbattaṁ vaṭṭajātiyaṁ, While fulfilling the conditions for Awakening he was born as a kind of quail, yassa tejena dāvaggi, Mahāsattaṁ vivajjayi. and through his spiritual power the Great Being avoided the forestfire. Therassa Sāriputtassa, Lokanāthena bhāsitaṁ, This was spoken by the Lord of the World to the Elder Sāriputta, Kappaṭṭhāyiṁ mahātejaṁ: parittaṁ taṁ bhaṇāma he. it has great power for a world-cycle: O good persons, Let’s recite that safeguard! The Safeguard Atthi loke sīlaguṇo, saccaṁ soceyyanuddayā, There is in the world virtue, truth, purity and empathy, tena saccena kāhāmi, saccakiriyamuttamaṁ, by the truth of that I will make an asseveration of supreme truth, Āvajjetvā Dhammabalaṁ, saritvā pubbake Jine, After reflecting on the strength of the Dhamma, and recalling the former Victors, saccabalamavassāya, saccakiriyamakāsahaṁ: relying on the strength of truth, I made an asseveration of truth: “Santi pakkhā apatanā, santi pādā avañcanā, “There are wings which fly not, there are feet which walk not, Mātā pitā ca nikkhantā, Jātaveda, paṭikkama!” Mother and Father have gone out, Fire, please depart!” Saha sacce kate mayhaṁ, mahāpajjalito sikhī This (asseveration) was made by me with truth, and the great blazing fire vajjesi soḷasa karīsāni, udakaṁ patvā yathā sikhī, avoided (this area for) sixteen measures, like fire after reaching water, saccena me samo natthi, esā me saccapāramī! there is no one my equal for truth, such is my perfection of truth!

    1 min

About

Dhamma talks and chanting by Sayadaw Kumarābhivaṃsa